| Singular | Dual | Plural |
Nominativo |
महास्वरा
mahāsvarā
|
महास्वरे
mahāsvare
|
महास्वराः
mahāsvarāḥ
|
Vocativo |
महास्वरे
mahāsvare
|
महास्वरे
mahāsvare
|
महास्वराः
mahāsvarāḥ
|
Acusativo |
महास्वराम्
mahāsvarām
|
महास्वरे
mahāsvare
|
महास्वराः
mahāsvarāḥ
|
Instrumental |
महास्वरया
mahāsvarayā
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वराभिः
mahāsvarābhiḥ
|
Dativo |
महास्वरायै
mahāsvarāyai
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वराभ्यः
mahāsvarābhyaḥ
|
Ablativo |
महास्वरायाः
mahāsvarāyāḥ
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वराभ्यः
mahāsvarābhyaḥ
|
Genitivo |
महास्वरायाः
mahāsvarāyāḥ
|
महास्वरयोः
mahāsvarayoḥ
|
महास्वराणाम्
mahāsvarāṇām
|
Locativo |
महास्वरायाम्
mahāsvarāyām
|
महास्वरयोः
mahāsvarayoḥ
|
महास्वरासु
mahāsvarāsu
|