Sanskrit tools

Sanskrit declension


Declension of महास्वर mahāsvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वरम् mahāsvaram
महास्वरे mahāsvare
महास्वराणि mahāsvarāṇi
Vocative महास्वर mahāsvara
महास्वरे mahāsvare
महास्वराणि mahāsvarāṇi
Accusative महास्वरम् mahāsvaram
महास्वरे mahāsvare
महास्वराणि mahāsvarāṇi
Instrumental महास्वरेण mahāsvareṇa
महास्वराभ्याम् mahāsvarābhyām
महास्वरैः mahāsvaraiḥ
Dative महास्वराय mahāsvarāya
महास्वराभ्याम् mahāsvarābhyām
महास्वरेभ्यः mahāsvarebhyaḥ
Ablative महास्वरात् mahāsvarāt
महास्वराभ्याम् mahāsvarābhyām
महास्वरेभ्यः mahāsvarebhyaḥ
Genitive महास्वरस्य mahāsvarasya
महास्वरयोः mahāsvarayoḥ
महास्वराणाम् mahāsvarāṇām
Locative महास्वरे mahāsvare
महास्वरयोः mahāsvarayoḥ
महास्वरेषु mahāsvareṣu