| Singular | Dual | Plural |
Nominativo |
महास्वरम्
mahāsvaram
|
महास्वरे
mahāsvare
|
महास्वराणि
mahāsvarāṇi
|
Vocativo |
महास्वर
mahāsvara
|
महास्वरे
mahāsvare
|
महास्वराणि
mahāsvarāṇi
|
Acusativo |
महास्वरम्
mahāsvaram
|
महास्वरे
mahāsvare
|
महास्वराणि
mahāsvarāṇi
|
Instrumental |
महास्वरेण
mahāsvareṇa
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वरैः
mahāsvaraiḥ
|
Dativo |
महास्वराय
mahāsvarāya
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वरेभ्यः
mahāsvarebhyaḥ
|
Ablativo |
महास्वरात्
mahāsvarāt
|
महास्वराभ्याम्
mahāsvarābhyām
|
महास्वरेभ्यः
mahāsvarebhyaḥ
|
Genitivo |
महास्वरस्य
mahāsvarasya
|
महास्वरयोः
mahāsvarayoḥ
|
महास्वराणाम्
mahāsvarāṇām
|
Locativo |
महास्वरे
mahāsvare
|
महास्वरयोः
mahāsvarayoḥ
|
महास्वरेषु
mahāsvareṣu
|