Sanskrit tools

Sanskrit declension


Declension of महास्वादा mahāsvādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महास्वादा mahāsvādā
महास्वादे mahāsvāde
महास्वादाः mahāsvādāḥ
Vocative महास्वादे mahāsvāde
महास्वादे mahāsvāde
महास्वादाः mahāsvādāḥ
Accusative महास्वादाम् mahāsvādām
महास्वादे mahāsvāde
महास्वादाः mahāsvādāḥ
Instrumental महास्वादया mahāsvādayā
महास्वादाभ्याम् mahāsvādābhyām
महास्वादाभिः mahāsvādābhiḥ
Dative महास्वादायै mahāsvādāyai
महास्वादाभ्याम् mahāsvādābhyām
महास्वादाभ्यः mahāsvādābhyaḥ
Ablative महास्वादायाः mahāsvādāyāḥ
महास्वादाभ्याम् mahāsvādābhyām
महास्वादाभ्यः mahāsvādābhyaḥ
Genitive महास्वादायाः mahāsvādāyāḥ
महास्वादयोः mahāsvādayoḥ
महास्वादानाम् mahāsvādānām
Locative महास्वादायाम् mahāsvādāyām
महास्वादयोः mahāsvādayoḥ
महास्वादासु mahāsvādāsu