| Singular | Dual | Plural |
Nominativo |
महास्वादा
mahāsvādā
|
महास्वादे
mahāsvāde
|
महास्वादाः
mahāsvādāḥ
|
Vocativo |
महास्वादे
mahāsvāde
|
महास्वादे
mahāsvāde
|
महास्वादाः
mahāsvādāḥ
|
Acusativo |
महास्वादाम्
mahāsvādām
|
महास्वादे
mahāsvāde
|
महास्वादाः
mahāsvādāḥ
|
Instrumental |
महास्वादया
mahāsvādayā
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादाभिः
mahāsvādābhiḥ
|
Dativo |
महास्वादायै
mahāsvādāyai
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादाभ्यः
mahāsvādābhyaḥ
|
Ablativo |
महास्वादायाः
mahāsvādāyāḥ
|
महास्वादाभ्याम्
mahāsvādābhyām
|
महास्वादाभ्यः
mahāsvādābhyaḥ
|
Genitivo |
महास्वादायाः
mahāsvādāyāḥ
|
महास्वादयोः
mahāsvādayoḥ
|
महास्वादानाम्
mahāsvādānām
|
Locativo |
महास्वादायाम्
mahāsvādāyām
|
महास्वादयोः
mahāsvādayoḥ
|
महास्वादासु
mahāsvādāsu
|