Sanskrit tools

Sanskrit declension


Declension of महास्वामिन् mahāsvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative महास्वामी mahāsvāmī
महास्वामिनौ mahāsvāminau
महास्वामिनः mahāsvāminaḥ
Vocative महास्वामिन् mahāsvāmin
महास्वामिनौ mahāsvāminau
महास्वामिनः mahāsvāminaḥ
Accusative महास्वामिनम् mahāsvāminam
महास्वामिनौ mahāsvāminau
महास्वामिनः mahāsvāminaḥ
Instrumental महास्वामिना mahāsvāminā
महास्वामिभ्याम् mahāsvāmibhyām
महास्वामिभिः mahāsvāmibhiḥ
Dative महास्वामिने mahāsvāmine
महास्वामिभ्याम् mahāsvāmibhyām
महास्वामिभ्यः mahāsvāmibhyaḥ
Ablative महास्वामिनः mahāsvāminaḥ
महास्वामिभ्याम् mahāsvāmibhyām
महास्वामिभ्यः mahāsvāmibhyaḥ
Genitive महास्वामिनः mahāsvāminaḥ
महास्वामिनोः mahāsvāminoḥ
महास्वामिनाम् mahāsvāminām
Locative महास्वामिनि mahāsvāmini
महास्वामिनोः mahāsvāminoḥ
महास्वामिषु mahāsvāmiṣu