| Singular | Dual | Plural |
Nominativo |
महास्वामी
mahāsvāmī
|
महास्वामिनौ
mahāsvāminau
|
महास्वामिनः
mahāsvāminaḥ
|
Vocativo |
महास्वामिन्
mahāsvāmin
|
महास्वामिनौ
mahāsvāminau
|
महास्वामिनः
mahāsvāminaḥ
|
Acusativo |
महास्वामिनम्
mahāsvāminam
|
महास्वामिनौ
mahāsvāminau
|
महास्वामिनः
mahāsvāminaḥ
|
Instrumental |
महास्वामिना
mahāsvāminā
|
महास्वामिभ्याम्
mahāsvāmibhyām
|
महास्वामिभिः
mahāsvāmibhiḥ
|
Dativo |
महास्वामिने
mahāsvāmine
|
महास्वामिभ्याम्
mahāsvāmibhyām
|
महास्वामिभ्यः
mahāsvāmibhyaḥ
|
Ablativo |
महास्वामिनः
mahāsvāminaḥ
|
महास्वामिभ्याम्
mahāsvāmibhyām
|
महास्वामिभ्यः
mahāsvāmibhyaḥ
|
Genitivo |
महास्वामिनः
mahāsvāminaḥ
|
महास्वामिनोः
mahāsvāminoḥ
|
महास्वामिनाम्
mahāsvāminām
|
Locativo |
महास्वामिनि
mahāsvāmini
|
महास्वामिनोः
mahāsvāminoḥ
|
महास्वामिषु
mahāsvāmiṣu
|