Singular | Dual | Plural | |
Nominative |
महाहनुः
mahāhanuḥ |
महाहनू
mahāhanū |
महाहनवः
mahāhanavaḥ |
Vocative |
महाहनो
mahāhano |
महाहनू
mahāhanū |
महाहनवः
mahāhanavaḥ |
Accusative |
महाहनुम्
mahāhanum |
महाहनू
mahāhanū |
महाहनून्
mahāhanūn |
Instrumental |
महाहनुना
mahāhanunā |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभिः
mahāhanubhiḥ |
Dative |
महाहनवे
mahāhanave |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभ्यः
mahāhanubhyaḥ |
Ablative |
महाहनोः
mahāhanoḥ |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभ्यः
mahāhanubhyaḥ |
Genitive |
महाहनोः
mahāhanoḥ |
महाहन्वोः
mahāhanvoḥ |
महाहनूनाम्
mahāhanūnām |
Locative |
महाहनौ
mahāhanau |
महाहन्वोः
mahāhanvoḥ |
महाहनुषु
mahāhanuṣu |