Singular | Dual | Plural | |
Nominativo |
महाहनुः
mahāhanuḥ |
महाहनू
mahāhanū |
महाहनवः
mahāhanavaḥ |
Vocativo |
महाहनो
mahāhano |
महाहनू
mahāhanū |
महाहनवः
mahāhanavaḥ |
Acusativo |
महाहनुम्
mahāhanum |
महाहनू
mahāhanū |
महाहनून्
mahāhanūn |
Instrumental |
महाहनुना
mahāhanunā |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभिः
mahāhanubhiḥ |
Dativo |
महाहनवे
mahāhanave |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभ्यः
mahāhanubhyaḥ |
Ablativo |
महाहनोः
mahāhanoḥ |
महाहनुभ्याम्
mahāhanubhyām |
महाहनुभ्यः
mahāhanubhyaḥ |
Genitivo |
महाहनोः
mahāhanoḥ |
महाहन्वोः
mahāhanvoḥ |
महाहनूनाम्
mahāhanūnām |
Locativo |
महाहनौ
mahāhanau |
महाहन्वोः
mahāhanvoḥ |
महाहनुषु
mahāhanuṣu |