| Singular | Dual | Plural |
Nominative |
महाहस्तः
mahāhastaḥ
|
महाहस्तौ
mahāhastau
|
महाहस्ताः
mahāhastāḥ
|
Vocative |
महाहस्त
mahāhasta
|
महाहस्तौ
mahāhastau
|
महाहस्ताः
mahāhastāḥ
|
Accusative |
महाहस्तम्
mahāhastam
|
महाहस्तौ
mahāhastau
|
महाहस्तान्
mahāhastān
|
Instrumental |
महाहस्तेन
mahāhastena
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तैः
mahāhastaiḥ
|
Dative |
महाहस्ताय
mahāhastāya
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तेभ्यः
mahāhastebhyaḥ
|
Ablative |
महाहस्तात्
mahāhastāt
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तेभ्यः
mahāhastebhyaḥ
|
Genitive |
महाहस्तस्य
mahāhastasya
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तानाम्
mahāhastānām
|
Locative |
महाहस्ते
mahāhaste
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तेषु
mahāhasteṣu
|