| Singular | Dual | Plural |
Nominativo |
महाहस्तः
mahāhastaḥ
|
महाहस्तौ
mahāhastau
|
महाहस्ताः
mahāhastāḥ
|
Vocativo |
महाहस्त
mahāhasta
|
महाहस्तौ
mahāhastau
|
महाहस्ताः
mahāhastāḥ
|
Acusativo |
महाहस्तम्
mahāhastam
|
महाहस्तौ
mahāhastau
|
महाहस्तान्
mahāhastān
|
Instrumental |
महाहस्तेन
mahāhastena
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तैः
mahāhastaiḥ
|
Dativo |
महाहस्ताय
mahāhastāya
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तेभ्यः
mahāhastebhyaḥ
|
Ablativo |
महाहस्तात्
mahāhastāt
|
महाहस्ताभ्याम्
mahāhastābhyām
|
महाहस्तेभ्यः
mahāhastebhyaḥ
|
Genitivo |
महाहस्तस्य
mahāhastasya
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तानाम्
mahāhastānām
|
Locativo |
महाहस्ते
mahāhaste
|
महाहस्तयोः
mahāhastayoḥ
|
महाहस्तेषु
mahāhasteṣu
|