| Singular | Dual | Plural |
Nominative |
महाहस्ती
mahāhastī
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Vocative |
महाहस्तिन्
mahāhastin
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Accusative |
महाहस्तिनम्
mahāhastinam
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Instrumental |
महाहस्तिना
mahāhastinā
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभिः
mahāhastibhiḥ
|
Dative |
महाहस्तिने
mahāhastine
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभ्यः
mahāhastibhyaḥ
|
Ablative |
महाहस्तिनः
mahāhastinaḥ
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभ्यः
mahāhastibhyaḥ
|
Genitive |
महाहस्तिनः
mahāhastinaḥ
|
महाहस्तिनोः
mahāhastinoḥ
|
महाहस्तिनाम्
mahāhastinām
|
Locative |
महाहस्तिनि
mahāhastini
|
महाहस्तिनोः
mahāhastinoḥ
|
महाहस्तिषु
mahāhastiṣu
|