| Singular | Dual | Plural |
Nominativo |
महाहस्ती
mahāhastī
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Vocativo |
महाहस्तिन्
mahāhastin
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Acusativo |
महाहस्तिनम्
mahāhastinam
|
महाहस्तिनौ
mahāhastinau
|
महाहस्तिनः
mahāhastinaḥ
|
Instrumental |
महाहस्तिना
mahāhastinā
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभिः
mahāhastibhiḥ
|
Dativo |
महाहस्तिने
mahāhastine
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभ्यः
mahāhastibhyaḥ
|
Ablativo |
महाहस्तिनः
mahāhastinaḥ
|
महाहस्तिभ्याम्
mahāhastibhyām
|
महाहस्तिभ्यः
mahāhastibhyaḥ
|
Genitivo |
महाहस्तिनः
mahāhastinaḥ
|
महाहस्तिनोः
mahāhastinoḥ
|
महाहस्तिनाम्
mahāhastinām
|
Locativo |
महाहस्तिनि
mahāhastini
|
महाहस्तिनोः
mahāhastinoḥ
|
महाहस्तिषु
mahāhastiṣu
|