Sanskrit tools

Sanskrit declension


Declension of महाहस्तिनी mahāhastinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाहस्तिनी mahāhastinī
महाहस्तिन्यौ mahāhastinyau
महाहस्तिन्यः mahāhastinyaḥ
Vocative महाहस्तिनि mahāhastini
महाहस्तिन्यौ mahāhastinyau
महाहस्तिन्यः mahāhastinyaḥ
Accusative महाहस्तिनीम् mahāhastinīm
महाहस्तिन्यौ mahāhastinyau
महाहस्तिनीः mahāhastinīḥ
Instrumental महाहस्तिन्या mahāhastinyā
महाहस्तिनीभ्याम् mahāhastinībhyām
महाहस्तिनीभिः mahāhastinībhiḥ
Dative महाहस्तिन्यै mahāhastinyai
महाहस्तिनीभ्याम् mahāhastinībhyām
महाहस्तिनीभ्यः mahāhastinībhyaḥ
Ablative महाहस्तिन्याः mahāhastinyāḥ
महाहस्तिनीभ्याम् mahāhastinībhyām
महाहस्तिनीभ्यः mahāhastinībhyaḥ
Genitive महाहस्तिन्याः mahāhastinyāḥ
महाहस्तिन्योः mahāhastinyoḥ
महाहस्तिनीनाम् mahāhastinīnām
Locative महाहस्तिन्याम् mahāhastinyām
महाहस्तिन्योः mahāhastinyoḥ
महाहस्तिनीषु mahāhastinīṣu