Sanskrit tools

Sanskrit declension


Declension of महाहस्तिन् mahāhastin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative महाहस्ति mahāhasti
महाहस्तिनी mahāhastinī
महाहस्तीनि mahāhastīni
Vocative महाहस्ति mahāhasti
महाहस्तिन् mahāhastin
महाहस्तिनी mahāhastinī
महाहस्तीनि mahāhastīni
Accusative महाहस्ति mahāhasti
महाहस्तिनी mahāhastinī
महाहस्तीनि mahāhastīni
Instrumental महाहस्तिना mahāhastinā
महाहस्तिभ्याम् mahāhastibhyām
महाहस्तिभिः mahāhastibhiḥ
Dative महाहस्तिने mahāhastine
महाहस्तिभ्याम् mahāhastibhyām
महाहस्तिभ्यः mahāhastibhyaḥ
Ablative महाहस्तिनः mahāhastinaḥ
महाहस्तिभ्याम् mahāhastibhyām
महाहस्तिभ्यः mahāhastibhyaḥ
Genitive महाहस्तिनः mahāhastinaḥ
महाहस्तिनोः mahāhastinoḥ
महाहस्तिनाम् mahāhastinām
Locative महाहस्तिनि mahāhastini
महाहस्तिनोः mahāhastinoḥ
महाहस्तिषु mahāhastiṣu