Singular | Dual | Plural | |
Nominativo |
महाहस्ति
mahāhasti |
महाहस्तिनी
mahāhastinī |
महाहस्तीनि
mahāhastīni |
Vocativo |
महाहस्ति
mahāhasti महाहस्तिन् mahāhastin |
महाहस्तिनी
mahāhastinī |
महाहस्तीनि
mahāhastīni |
Acusativo |
महाहस्ति
mahāhasti |
महाहस्तिनी
mahāhastinī |
महाहस्तीनि
mahāhastīni |
Instrumental |
महाहस्तिना
mahāhastinā |
महाहस्तिभ्याम्
mahāhastibhyām |
महाहस्तिभिः
mahāhastibhiḥ |
Dativo |
महाहस्तिने
mahāhastine |
महाहस्तिभ्याम्
mahāhastibhyām |
महाहस्तिभ्यः
mahāhastibhyaḥ |
Ablativo |
महाहस्तिनः
mahāhastinaḥ |
महाहस्तिभ्याम्
mahāhastibhyām |
महाहस्तिभ्यः
mahāhastibhyaḥ |
Genitivo |
महाहस्तिनः
mahāhastinaḥ |
महाहस्तिनोः
mahāhastinoḥ |
महाहस्तिनाम्
mahāhastinām |
Locativo |
महाहस्तिनि
mahāhastini |
महाहस्तिनोः
mahāhastinoḥ |
महाहस्तिषु
mahāhastiṣu |