| Singular | Dual | Plural |
Nominative |
महाहिगन्धा
mahāhigandhā
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Vocative |
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Accusative |
महाहिगन्धाम्
mahāhigandhām
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Instrumental |
महाहिगन्धया
mahāhigandhayā
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभिः
mahāhigandhābhiḥ
|
Dative |
महाहिगन्धायै
mahāhigandhāyai
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभ्यः
mahāhigandhābhyaḥ
|
Ablative |
महाहिगन्धायाः
mahāhigandhāyāḥ
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभ्यः
mahāhigandhābhyaḥ
|
Genitive |
महाहिगन्धायाः
mahāhigandhāyāḥ
|
महाहिगन्धयोः
mahāhigandhayoḥ
|
महाहिगन्धानाम्
mahāhigandhānām
|
Locative |
महाहिगन्धायाम्
mahāhigandhāyām
|
महाहिगन्धयोः
mahāhigandhayoḥ
|
महाहिगन्धासु
mahāhigandhāsu
|