Sanskrit tools

Sanskrit declension


Declension of महाहिगन्धा mahāhigandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाहिगन्धा mahāhigandhā
महाहिगन्धे mahāhigandhe
महाहिगन्धाः mahāhigandhāḥ
Vocative महाहिगन्धे mahāhigandhe
महाहिगन्धे mahāhigandhe
महाहिगन्धाः mahāhigandhāḥ
Accusative महाहिगन्धाम् mahāhigandhām
महाहिगन्धे mahāhigandhe
महाहिगन्धाः mahāhigandhāḥ
Instrumental महाहिगन्धया mahāhigandhayā
महाहिगन्धाभ्याम् mahāhigandhābhyām
महाहिगन्धाभिः mahāhigandhābhiḥ
Dative महाहिगन्धायै mahāhigandhāyai
महाहिगन्धाभ्याम् mahāhigandhābhyām
महाहिगन्धाभ्यः mahāhigandhābhyaḥ
Ablative महाहिगन्धायाः mahāhigandhāyāḥ
महाहिगन्धाभ्याम् mahāhigandhābhyām
महाहिगन्धाभ्यः mahāhigandhābhyaḥ
Genitive महाहिगन्धायाः mahāhigandhāyāḥ
महाहिगन्धयोः mahāhigandhayoḥ
महाहिगन्धानाम् mahāhigandhānām
Locative महाहिगन्धायाम् mahāhigandhāyām
महाहिगन्धयोः mahāhigandhayoḥ
महाहिगन्धासु mahāhigandhāsu