| Singular | Dual | Plural |
Nominativo |
महाहिगन्धा
mahāhigandhā
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Vocativo |
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Acusativo |
महाहिगन्धाम्
mahāhigandhām
|
महाहिगन्धे
mahāhigandhe
|
महाहिगन्धाः
mahāhigandhāḥ
|
Instrumental |
महाहिगन्धया
mahāhigandhayā
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभिः
mahāhigandhābhiḥ
|
Dativo |
महाहिगन्धायै
mahāhigandhāyai
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभ्यः
mahāhigandhābhyaḥ
|
Ablativo |
महाहिगन्धायाः
mahāhigandhāyāḥ
|
महाहिगन्धाभ्याम्
mahāhigandhābhyām
|
महाहिगन्धाभ्यः
mahāhigandhābhyaḥ
|
Genitivo |
महाहिगन्धायाः
mahāhigandhāyāḥ
|
महाहिगन्धयोः
mahāhigandhayoḥ
|
महाहिगन्धानाम्
mahāhigandhānām
|
Locativo |
महाहिगन्धायाम्
mahāhigandhāyām
|
महाहिगन्धयोः
mahāhigandhayoḥ
|
महाहिगन्धासु
mahāhigandhāsu
|