Sanskrit tools

Sanskrit declension


Declension of महाहिमवत् mahāhimavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative महाहिमवान् mahāhimavān
महाहिमवन्तौ mahāhimavantau
महाहिमवन्तः mahāhimavantaḥ
Vocative महाहिमवन् mahāhimavan
महाहिमवन्तौ mahāhimavantau
महाहिमवन्तः mahāhimavantaḥ
Accusative महाहिमवन्तम् mahāhimavantam
महाहिमवन्तौ mahāhimavantau
महाहिमवतः mahāhimavataḥ
Instrumental महाहिमवता mahāhimavatā
महाहिमवद्भ्याम् mahāhimavadbhyām
महाहिमवद्भिः mahāhimavadbhiḥ
Dative महाहिमवते mahāhimavate
महाहिमवद्भ्याम् mahāhimavadbhyām
महाहिमवद्भ्यः mahāhimavadbhyaḥ
Ablative महाहिमवतः mahāhimavataḥ
महाहिमवद्भ्याम् mahāhimavadbhyām
महाहिमवद्भ्यः mahāhimavadbhyaḥ
Genitive महाहिमवतः mahāhimavataḥ
महाहिमवतोः mahāhimavatoḥ
महाहिमवताम् mahāhimavatām
Locative महाहिमवति mahāhimavati
महाहिमवतोः mahāhimavatoḥ
महाहिमवत्सु mahāhimavatsu