| Singular | Dual | Plural |
Nominativo |
महाहिमवान्
mahāhimavān
|
महाहिमवन्तौ
mahāhimavantau
|
महाहिमवन्तः
mahāhimavantaḥ
|
Vocativo |
महाहिमवन्
mahāhimavan
|
महाहिमवन्तौ
mahāhimavantau
|
महाहिमवन्तः
mahāhimavantaḥ
|
Acusativo |
महाहिमवन्तम्
mahāhimavantam
|
महाहिमवन्तौ
mahāhimavantau
|
महाहिमवतः
mahāhimavataḥ
|
Instrumental |
महाहिमवता
mahāhimavatā
|
महाहिमवद्भ्याम्
mahāhimavadbhyām
|
महाहिमवद्भिः
mahāhimavadbhiḥ
|
Dativo |
महाहिमवते
mahāhimavate
|
महाहिमवद्भ्याम्
mahāhimavadbhyām
|
महाहिमवद्भ्यः
mahāhimavadbhyaḥ
|
Ablativo |
महाहिमवतः
mahāhimavataḥ
|
महाहिमवद्भ्याम्
mahāhimavadbhyām
|
महाहिमवद्भ्यः
mahāhimavadbhyaḥ
|
Genitivo |
महाहिमवतः
mahāhimavataḥ
|
महाहिमवतोः
mahāhimavatoḥ
|
महाहिमवताम्
mahāhimavatām
|
Locativo |
महाहिमवति
mahāhimavati
|
महाहिमवतोः
mahāhimavatoḥ
|
महाहिमवत्सु
mahāhimavatsu
|