Sanskrit tools

Sanskrit declension


Declension of महाहेमवत् mahāhemavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative महाहेमवत् mahāhemavat
महाहेमवती mahāhemavatī
महाहेमवन्ति mahāhemavanti
Vocative महाहेमवत् mahāhemavat
महाहेमवती mahāhemavatī
महाहेमवन्ति mahāhemavanti
Accusative महाहेमवत् mahāhemavat
महाहेमवती mahāhemavatī
महाहेमवन्ति mahāhemavanti
Instrumental महाहेमवता mahāhemavatā
महाहेमवद्भ्याम् mahāhemavadbhyām
महाहेमवद्भिः mahāhemavadbhiḥ
Dative महाहेमवते mahāhemavate
महाहेमवद्भ्याम् mahāhemavadbhyām
महाहेमवद्भ्यः mahāhemavadbhyaḥ
Ablative महाहेमवतः mahāhemavataḥ
महाहेमवद्भ्याम् mahāhemavadbhyām
महाहेमवद्भ्यः mahāhemavadbhyaḥ
Genitive महाहेमवतः mahāhemavataḥ
महाहेमवतोः mahāhemavatoḥ
महाहेमवताम् mahāhemavatām
Locative महाहेमवति mahāhemavati
महाहेमवतोः mahāhemavatoḥ
महाहेमवत्सु mahāhemavatsu