| Singular | Dual | Plural |
Nominativo |
महाहेमवत्
mahāhemavat
|
महाहेमवती
mahāhemavatī
|
महाहेमवन्ति
mahāhemavanti
|
Vocativo |
महाहेमवत्
mahāhemavat
|
महाहेमवती
mahāhemavatī
|
महाहेमवन्ति
mahāhemavanti
|
Acusativo |
महाहेमवत्
mahāhemavat
|
महाहेमवती
mahāhemavatī
|
महाहेमवन्ति
mahāhemavanti
|
Instrumental |
महाहेमवता
mahāhemavatā
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भिः
mahāhemavadbhiḥ
|
Dativo |
महाहेमवते
mahāhemavate
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भ्यः
mahāhemavadbhyaḥ
|
Ablativo |
महाहेमवतः
mahāhemavataḥ
|
महाहेमवद्भ्याम्
mahāhemavadbhyām
|
महाहेमवद्भ्यः
mahāhemavadbhyaḥ
|
Genitivo |
महाहेमवतः
mahāhemavataḥ
|
महाहेमवतोः
mahāhemavatoḥ
|
महाहेमवताम्
mahāhemavatām
|
Locativo |
महाहेमवति
mahāhemavati
|
महाहेमवतोः
mahāhemavatoḥ
|
महाहेमवत्सु
mahāhemavatsu
|