Singular | Dual | Plural | |
Nominative |
महेच्छा
mahecchā |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Vocative |
महेच्छे
mahecche |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Accusative |
महेच्छाम्
mahecchām |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Instrumental |
महेच्छया
mahecchayā |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभिः
mahecchābhiḥ |
Dative |
महेच्छायै
mahecchāyai |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभ्यः
mahecchābhyaḥ |
Ablative |
महेच्छायाः
mahecchāyāḥ |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभ्यः
mahecchābhyaḥ |
Genitive |
महेच्छायाः
mahecchāyāḥ |
महेच्छयोः
mahecchayoḥ |
महेच्छानाम्
mahecchānām |
Locative |
महेच्छायाम्
mahecchāyām |
महेच्छयोः
mahecchayoḥ |
महेच्छासु
mahecchāsu |