Singular | Dual | Plural | |
Nominativo |
महेच्छा
mahecchā |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Vocativo |
महेच्छे
mahecche |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Acusativo |
महेच्छाम्
mahecchām |
महेच्छे
mahecche |
महेच्छाः
mahecchāḥ |
Instrumental |
महेच्छया
mahecchayā |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभिः
mahecchābhiḥ |
Dativo |
महेच्छायै
mahecchāyai |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभ्यः
mahecchābhyaḥ |
Ablativo |
महेच्छायाः
mahecchāyāḥ |
महेच्छाभ्याम्
mahecchābhyām |
महेच्छाभ्यः
mahecchābhyaḥ |
Genitivo |
महेच्छायाः
mahecchāyāḥ |
महेच्छयोः
mahecchayoḥ |
महेच्छानाम्
mahecchānām |
Locativo |
महेच्छायाम्
mahecchāyām |
महेच्छयोः
mahecchayoḥ |
महेच्छासु
mahecchāsu |