Sanskrit tools

Sanskrit declension


Declension of महेन्द्रनाथ mahendranātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रनाथः mahendranāthaḥ
महेन्द्रनाथौ mahendranāthau
महेन्द्रनाथाः mahendranāthāḥ
Vocative महेन्द्रनाथ mahendranātha
महेन्द्रनाथौ mahendranāthau
महेन्द्रनाथाः mahendranāthāḥ
Accusative महेन्द्रनाथम् mahendranātham
महेन्द्रनाथौ mahendranāthau
महेन्द्रनाथान् mahendranāthān
Instrumental महेन्द्रनाथेन mahendranāthena
महेन्द्रनाथाभ्याम् mahendranāthābhyām
महेन्द्रनाथैः mahendranāthaiḥ
Dative महेन्द्रनाथाय mahendranāthāya
महेन्द्रनाथाभ्याम् mahendranāthābhyām
महेन्द्रनाथेभ्यः mahendranāthebhyaḥ
Ablative महेन्द्रनाथात् mahendranāthāt
महेन्द्रनाथाभ्याम् mahendranāthābhyām
महेन्द्रनाथेभ्यः mahendranāthebhyaḥ
Genitive महेन्द्रनाथस्य mahendranāthasya
महेन्द्रनाथयोः mahendranāthayoḥ
महेन्द्रनाथानाम् mahendranāthānām
Locative महेन्द्रनाथे mahendranāthe
महेन्द्रनाथयोः mahendranāthayoḥ
महेन्द्रनाथेषु mahendranātheṣu