| Singular | Dual | Plural |
Nominative |
महेन्द्रनाथः
mahendranāthaḥ
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथाः
mahendranāthāḥ
|
Vocative |
महेन्द्रनाथ
mahendranātha
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथाः
mahendranāthāḥ
|
Accusative |
महेन्द्रनाथम्
mahendranātham
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथान्
mahendranāthān
|
Instrumental |
महेन्द्रनाथेन
mahendranāthena
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथैः
mahendranāthaiḥ
|
Dative |
महेन्द्रनाथाय
mahendranāthāya
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथेभ्यः
mahendranāthebhyaḥ
|
Ablative |
महेन्द्रनाथात्
mahendranāthāt
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथेभ्यः
mahendranāthebhyaḥ
|
Genitive |
महेन्द्रनाथस्य
mahendranāthasya
|
महेन्द्रनाथयोः
mahendranāthayoḥ
|
महेन्द्रनाथानाम्
mahendranāthānām
|
Locative |
महेन्द्रनाथे
mahendranāthe
|
महेन्द्रनाथयोः
mahendranāthayoḥ
|
महेन्द्रनाथेषु
mahendranātheṣu
|