| Singular | Dual | Plural |
Nominativo |
महेन्द्रनाथः
mahendranāthaḥ
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथाः
mahendranāthāḥ
|
Vocativo |
महेन्द्रनाथ
mahendranātha
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथाः
mahendranāthāḥ
|
Acusativo |
महेन्द्रनाथम्
mahendranātham
|
महेन्द्रनाथौ
mahendranāthau
|
महेन्द्रनाथान्
mahendranāthān
|
Instrumental |
महेन्द्रनाथेन
mahendranāthena
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथैः
mahendranāthaiḥ
|
Dativo |
महेन्द्रनाथाय
mahendranāthāya
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथेभ्यः
mahendranāthebhyaḥ
|
Ablativo |
महेन्द्रनाथात्
mahendranāthāt
|
महेन्द्रनाथाभ्याम्
mahendranāthābhyām
|
महेन्द्रनाथेभ्यः
mahendranāthebhyaḥ
|
Genitivo |
महेन्द्रनाथस्य
mahendranāthasya
|
महेन्द्रनाथयोः
mahendranāthayoḥ
|
महेन्द्रनाथानाम्
mahendranāthānām
|
Locativo |
महेन्द्रनाथे
mahendranāthe
|
महेन्द्रनाथयोः
mahendranāthayoḥ
|
महेन्द्रनाथेषु
mahendranātheṣu
|