Sanskrit tools

Sanskrit declension


Declension of महेन्द्रमहोत्सव mahendramahotsava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रमहोत्सवः mahendramahotsavaḥ
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवाः mahendramahotsavāḥ
Vocative महेन्द्रमहोत्सव mahendramahotsava
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवाः mahendramahotsavāḥ
Accusative महेन्द्रमहोत्सवम् mahendramahotsavam
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवान् mahendramahotsavān
Instrumental महेन्द्रमहोत्सवेन mahendramahotsavena
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवैः mahendramahotsavaiḥ
Dative महेन्द्रमहोत्सवाय mahendramahotsavāya
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवेभ्यः mahendramahotsavebhyaḥ
Ablative महेन्द्रमहोत्सवात् mahendramahotsavāt
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवेभ्यः mahendramahotsavebhyaḥ
Genitive महेन्द्रमहोत्सवस्य mahendramahotsavasya
महेन्द्रमहोत्सवयोः mahendramahotsavayoḥ
महेन्द्रमहोत्सवानाम् mahendramahotsavānām
Locative महेन्द्रमहोत्सवे mahendramahotsave
महेन्द्रमहोत्सवयोः mahendramahotsavayoḥ
महेन्द्रमहोत्सवेषु mahendramahotsaveṣu