Herramientas de sánscrito

Declinación del sánscrito


Declinación de महेन्द्रमहोत्सव mahendramahotsava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महेन्द्रमहोत्सवः mahendramahotsavaḥ
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवाः mahendramahotsavāḥ
Vocativo महेन्द्रमहोत्सव mahendramahotsava
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवाः mahendramahotsavāḥ
Acusativo महेन्द्रमहोत्सवम् mahendramahotsavam
महेन्द्रमहोत्सवौ mahendramahotsavau
महेन्द्रमहोत्सवान् mahendramahotsavān
Instrumental महेन्द्रमहोत्सवेन mahendramahotsavena
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवैः mahendramahotsavaiḥ
Dativo महेन्द्रमहोत्सवाय mahendramahotsavāya
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवेभ्यः mahendramahotsavebhyaḥ
Ablativo महेन्द्रमहोत्सवात् mahendramahotsavāt
महेन्द्रमहोत्सवाभ्याम् mahendramahotsavābhyām
महेन्द्रमहोत्सवेभ्यः mahendramahotsavebhyaḥ
Genitivo महेन्द्रमहोत्सवस्य mahendramahotsavasya
महेन्द्रमहोत्सवयोः mahendramahotsavayoḥ
महेन्द्रमहोत्सवानाम् mahendramahotsavānām
Locativo महेन्द्रमहोत्सवे mahendramahotsave
महेन्द्रमहोत्सवयोः mahendramahotsavayoḥ
महेन्द्रमहोत्सवेषु mahendramahotsaveṣu