| Singular | Dual | Plural |
Nominative |
महेन्द्रवर्मा
mahendravarmā
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्माणः
mahendravarmāṇaḥ
|
Vocative |
महेन्द्रवर्मन्
mahendravarman
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्माणः
mahendravarmāṇaḥ
|
Accusative |
महेन्द्रवर्माणम्
mahendravarmāṇam
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
Instrumental |
महेन्द्रवर्मणा
mahendravarmaṇā
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभिः
mahendravarmabhiḥ
|
Dative |
महेन्द्रवर्मणे
mahendravarmaṇe
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभ्यः
mahendravarmabhyaḥ
|
Ablative |
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभ्यः
mahendravarmabhyaḥ
|
Genitive |
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
महेन्द्रवर्मणोः
mahendravarmaṇoḥ
|
महेन्द्रवर्मणाम्
mahendravarmaṇām
|
Locative |
महेन्द्रवर्मणि
mahendravarmaṇi
|
महेन्द्रवर्मणोः
mahendravarmaṇoḥ
|
महेन्द्रवर्मसु
mahendravarmasu
|