Sanskrit tools

Sanskrit declension


Declension of महेन्द्रवर्मन् mahendravarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative महेन्द्रवर्मा mahendravarmā
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्माणः mahendravarmāṇaḥ
Vocative महेन्द्रवर्मन् mahendravarman
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्माणः mahendravarmāṇaḥ
Accusative महेन्द्रवर्माणम् mahendravarmāṇam
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्मणः mahendravarmaṇaḥ
Instrumental महेन्द्रवर्मणा mahendravarmaṇā
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभिः mahendravarmabhiḥ
Dative महेन्द्रवर्मणे mahendravarmaṇe
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभ्यः mahendravarmabhyaḥ
Ablative महेन्द्रवर्मणः mahendravarmaṇaḥ
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभ्यः mahendravarmabhyaḥ
Genitive महेन्द्रवर्मणः mahendravarmaṇaḥ
महेन्द्रवर्मणोः mahendravarmaṇoḥ
महेन्द्रवर्मणाम् mahendravarmaṇām
Locative महेन्द्रवर्मणि mahendravarmaṇi
महेन्द्रवर्मणोः mahendravarmaṇoḥ
महेन्द्रवर्मसु mahendravarmasu