Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महेन्द्रवर्मन् mahendravarman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo महेन्द्रवर्मा mahendravarmā
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्माणः mahendravarmāṇaḥ
Vocativo महेन्द्रवर्मन् mahendravarman
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्माणः mahendravarmāṇaḥ
Acusativo महेन्द्रवर्माणम् mahendravarmāṇam
महेन्द्रवर्माणौ mahendravarmāṇau
महेन्द्रवर्मणः mahendravarmaṇaḥ
Instrumental महेन्द्रवर्मणा mahendravarmaṇā
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभिः mahendravarmabhiḥ
Dativo महेन्द्रवर्मणे mahendravarmaṇe
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभ्यः mahendravarmabhyaḥ
Ablativo महेन्द्रवर्मणः mahendravarmaṇaḥ
महेन्द्रवर्मभ्याम् mahendravarmabhyām
महेन्द्रवर्मभ्यः mahendravarmabhyaḥ
Genitivo महेन्द्रवर्मणः mahendravarmaṇaḥ
महेन्द्रवर्मणोः mahendravarmaṇoḥ
महेन्द्रवर्मणाम् mahendravarmaṇām
Locativo महेन्द्रवर्मणि mahendravarmaṇi
महेन्द्रवर्मणोः mahendravarmaṇoḥ
महेन्द्रवर्मसु mahendravarmasu