| Singular | Dual | Plural |
Nominativo |
महेन्द्रवर्मा
mahendravarmā
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्माणः
mahendravarmāṇaḥ
|
Vocativo |
महेन्द्रवर्मन्
mahendravarman
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्माणः
mahendravarmāṇaḥ
|
Acusativo |
महेन्द्रवर्माणम्
mahendravarmāṇam
|
महेन्द्रवर्माणौ
mahendravarmāṇau
|
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
Instrumental |
महेन्द्रवर्मणा
mahendravarmaṇā
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभिः
mahendravarmabhiḥ
|
Dativo |
महेन्द्रवर्मणे
mahendravarmaṇe
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभ्यः
mahendravarmabhyaḥ
|
Ablativo |
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
महेन्द्रवर्मभ्याम्
mahendravarmabhyām
|
महेन्द्रवर्मभ्यः
mahendravarmabhyaḥ
|
Genitivo |
महेन्द्रवर्मणः
mahendravarmaṇaḥ
|
महेन्द्रवर्मणोः
mahendravarmaṇoḥ
|
महेन्द्रवर्मणाम्
mahendravarmaṇām
|
Locativo |
महेन्द्रवर्मणि
mahendravarmaṇi
|
महेन्द्रवर्मणोः
mahendravarmaṇoḥ
|
महेन्द्रवर्मसु
mahendravarmasu
|