Sanskrit tools

Sanskrit declension


Declension of महेन्द्राणी mahendrāṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महेन्द्राणी mahendrāṇī
महेन्द्राण्यौ mahendrāṇyau
महेन्द्राण्यः mahendrāṇyaḥ
Vocative महेन्द्राणि mahendrāṇi
महेन्द्राण्यौ mahendrāṇyau
महेन्द्राण्यः mahendrāṇyaḥ
Accusative महेन्द्राणीम् mahendrāṇīm
महेन्द्राण्यौ mahendrāṇyau
महेन्द्राणीः mahendrāṇīḥ
Instrumental महेन्द्राण्या mahendrāṇyā
महेन्द्राणीभ्याम् mahendrāṇībhyām
महेन्द्राणीभिः mahendrāṇībhiḥ
Dative महेन्द्राण्यै mahendrāṇyai
महेन्द्राणीभ्याम् mahendrāṇībhyām
महेन्द्राणीभ्यः mahendrāṇībhyaḥ
Ablative महेन्द्राण्याः mahendrāṇyāḥ
महेन्द्राणीभ्याम् mahendrāṇībhyām
महेन्द्राणीभ्यः mahendrāṇībhyaḥ
Genitive महेन्द्राण्याः mahendrāṇyāḥ
महेन्द्राण्योः mahendrāṇyoḥ
महेन्द्राणीनाम् mahendrāṇīnām
Locative महेन्द्राण्याम् mahendrāṇyām
महेन्द्राण्योः mahendrāṇyoḥ
महेन्द्राणीषु mahendrāṇīṣu