Sanskrit tools

Sanskrit declension


Declension of महेन्द्रादित्य mahendrāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेन्द्रादित्यः mahendrādityaḥ
महेन्द्रादित्यौ mahendrādityau
महेन्द्रादित्याः mahendrādityāḥ
Vocative महेन्द्रादित्य mahendrāditya
महेन्द्रादित्यौ mahendrādityau
महेन्द्रादित्याः mahendrādityāḥ
Accusative महेन्द्रादित्यम् mahendrādityam
महेन्द्रादित्यौ mahendrādityau
महेन्द्रादित्यान् mahendrādityān
Instrumental महेन्द्रादित्येन mahendrādityena
महेन्द्रादित्याभ्याम् mahendrādityābhyām
महेन्द्रादित्यैः mahendrādityaiḥ
Dative महेन्द्रादित्याय mahendrādityāya
महेन्द्रादित्याभ्याम् mahendrādityābhyām
महेन्द्रादित्येभ्यः mahendrādityebhyaḥ
Ablative महेन्द्रादित्यात् mahendrādityāt
महेन्द्रादित्याभ्याम् mahendrādityābhyām
महेन्द्रादित्येभ्यः mahendrādityebhyaḥ
Genitive महेन्द्रादित्यस्य mahendrādityasya
महेन्द्रादित्ययोः mahendrādityayoḥ
महेन्द्रादित्यानाम् mahendrādityānām
Locative महेन्द्रादित्ये mahendrāditye
महेन्द्रादित्ययोः mahendrādityayoḥ
महेन्द्रादित्येषु mahendrādityeṣu