| Singular | Dual | Plural |
Nominativo |
महेन्द्रादित्यः
mahendrādityaḥ
|
महेन्द्रादित्यौ
mahendrādityau
|
महेन्द्रादित्याः
mahendrādityāḥ
|
Vocativo |
महेन्द्रादित्य
mahendrāditya
|
महेन्द्रादित्यौ
mahendrādityau
|
महेन्द्रादित्याः
mahendrādityāḥ
|
Acusativo |
महेन्द्रादित्यम्
mahendrādityam
|
महेन्द्रादित्यौ
mahendrādityau
|
महेन्द्रादित्यान्
mahendrādityān
|
Instrumental |
महेन्द्रादित्येन
mahendrādityena
|
महेन्द्रादित्याभ्याम्
mahendrādityābhyām
|
महेन्द्रादित्यैः
mahendrādityaiḥ
|
Dativo |
महेन्द्रादित्याय
mahendrādityāya
|
महेन्द्रादित्याभ्याम्
mahendrādityābhyām
|
महेन्द्रादित्येभ्यः
mahendrādityebhyaḥ
|
Ablativo |
महेन्द्रादित्यात्
mahendrādityāt
|
महेन्द्रादित्याभ्याम्
mahendrādityābhyām
|
महेन्द्रादित्येभ्यः
mahendrādityebhyaḥ
|
Genitivo |
महेन्द्रादित्यस्य
mahendrādityasya
|
महेन्द्रादित्ययोः
mahendrādityayoḥ
|
महेन्द्रादित्यानाम्
mahendrādityānām
|
Locativo |
महेन्द्रादित्ये
mahendrāditye
|
महेन्द्रादित्ययोः
mahendrādityayoḥ
|
महेन्द्रादित्येषु
mahendrādityeṣu
|