Singular | Dual | Plural | |
Nominative |
महेभ्यः
mahebhyaḥ |
महेभ्यौ
mahebhyau |
महेभ्याः
mahebhyāḥ |
Vocative |
महेभ्य
mahebhya |
महेभ्यौ
mahebhyau |
महेभ्याः
mahebhyāḥ |
Accusative |
महेभ्यम्
mahebhyam |
महेभ्यौ
mahebhyau |
महेभ्यान्
mahebhyān |
Instrumental |
महेभ्येन
mahebhyena |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्यैः
mahebhyaiḥ |
Dative |
महेभ्याय
mahebhyāya |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्येभ्यः
mahebhyebhyaḥ |
Ablative |
महेभ्यात्
mahebhyāt |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्येभ्यः
mahebhyebhyaḥ |
Genitive |
महेभ्यस्य
mahebhyasya |
महेभ्ययोः
mahebhyayoḥ |
महेभ्यानाम्
mahebhyānām |
Locative |
महेभ्ये
mahebhye |
महेभ्ययोः
mahebhyayoḥ |
महेभ्येषु
mahebhyeṣu |