Sanskrit tools

Sanskrit declension


Declension of महेभ्य mahebhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेभ्यः mahebhyaḥ
महेभ्यौ mahebhyau
महेभ्याः mahebhyāḥ
Vocative महेभ्य mahebhya
महेभ्यौ mahebhyau
महेभ्याः mahebhyāḥ
Accusative महेभ्यम् mahebhyam
महेभ्यौ mahebhyau
महेभ्यान् mahebhyān
Instrumental महेभ्येन mahebhyena
महेभ्याभ्याम् mahebhyābhyām
महेभ्यैः mahebhyaiḥ
Dative महेभ्याय mahebhyāya
महेभ्याभ्याम् mahebhyābhyām
महेभ्येभ्यः mahebhyebhyaḥ
Ablative महेभ्यात् mahebhyāt
महेभ्याभ्याम् mahebhyābhyām
महेभ्येभ्यः mahebhyebhyaḥ
Genitive महेभ्यस्य mahebhyasya
महेभ्ययोः mahebhyayoḥ
महेभ्यानाम् mahebhyānām
Locative महेभ्ये mahebhye
महेभ्ययोः mahebhyayoḥ
महेभ्येषु mahebhyeṣu