Singular | Dual | Plural | |
Nominativo |
महेभ्यः
mahebhyaḥ |
महेभ्यौ
mahebhyau |
महेभ्याः
mahebhyāḥ |
Vocativo |
महेभ्य
mahebhya |
महेभ्यौ
mahebhyau |
महेभ्याः
mahebhyāḥ |
Acusativo |
महेभ्यम्
mahebhyam |
महेभ्यौ
mahebhyau |
महेभ्यान्
mahebhyān |
Instrumental |
महेभ्येन
mahebhyena |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्यैः
mahebhyaiḥ |
Dativo |
महेभ्याय
mahebhyāya |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्येभ्यः
mahebhyebhyaḥ |
Ablativo |
महेभ्यात्
mahebhyāt |
महेभ्याभ्याम्
mahebhyābhyām |
महेभ्येभ्यः
mahebhyebhyaḥ |
Genitivo |
महेभ्यस्य
mahebhyasya |
महेभ्ययोः
mahebhyayoḥ |
महेभ्यानाम्
mahebhyānām |
Locativo |
महेभ्ये
mahebhye |
महेभ्ययोः
mahebhyayoḥ |
महेभ्येषु
mahebhyeṣu |