Sanskrit tools

Sanskrit declension


Declension of महेशतीर्थ maheśatīrtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेशतीर्थः maheśatīrthaḥ
महेशतीर्थौ maheśatīrthau
महेशतीर्थाः maheśatīrthāḥ
Vocative महेशतीर्थ maheśatīrtha
महेशतीर्थौ maheśatīrthau
महेशतीर्थाः maheśatīrthāḥ
Accusative महेशतीर्थम् maheśatīrtham
महेशतीर्थौ maheśatīrthau
महेशतीर्थान् maheśatīrthān
Instrumental महेशतीर्थेन maheśatīrthena
महेशतीर्थाभ्याम् maheśatīrthābhyām
महेशतीर्थैः maheśatīrthaiḥ
Dative महेशतीर्थाय maheśatīrthāya
महेशतीर्थाभ्याम् maheśatīrthābhyām
महेशतीर्थेभ्यः maheśatīrthebhyaḥ
Ablative महेशतीर्थात् maheśatīrthāt
महेशतीर्थाभ्याम् maheśatīrthābhyām
महेशतीर्थेभ्यः maheśatīrthebhyaḥ
Genitive महेशतीर्थस्य maheśatīrthasya
महेशतीर्थयोः maheśatīrthayoḥ
महेशतीर्थानाम् maheśatīrthānām
Locative महेशतीर्थे maheśatīrthe
महेशतीर्थयोः maheśatīrthayoḥ
महेशतीर्थेषु maheśatīrtheṣu