| Singular | Dual | Plural |
Nominative |
महेशतीर्थः
maheśatīrthaḥ
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थाः
maheśatīrthāḥ
|
Vocative |
महेशतीर्थ
maheśatīrtha
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थाः
maheśatīrthāḥ
|
Accusative |
महेशतीर्थम्
maheśatīrtham
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थान्
maheśatīrthān
|
Instrumental |
महेशतीर्थेन
maheśatīrthena
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थैः
maheśatīrthaiḥ
|
Dative |
महेशतीर्थाय
maheśatīrthāya
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थेभ्यः
maheśatīrthebhyaḥ
|
Ablative |
महेशतीर्थात्
maheśatīrthāt
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थेभ्यः
maheśatīrthebhyaḥ
|
Genitive |
महेशतीर्थस्य
maheśatīrthasya
|
महेशतीर्थयोः
maheśatīrthayoḥ
|
महेशतीर्थानाम्
maheśatīrthānām
|
Locative |
महेशतीर्थे
maheśatīrthe
|
महेशतीर्थयोः
maheśatīrthayoḥ
|
महेशतीर्थेषु
maheśatīrtheṣu
|