| Singular | Dual | Plural |
Nominativo |
महेशतीर्थः
maheśatīrthaḥ
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थाः
maheśatīrthāḥ
|
Vocativo |
महेशतीर्थ
maheśatīrtha
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थाः
maheśatīrthāḥ
|
Acusativo |
महेशतीर्थम्
maheśatīrtham
|
महेशतीर्थौ
maheśatīrthau
|
महेशतीर्थान्
maheśatīrthān
|
Instrumental |
महेशतीर्थेन
maheśatīrthena
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थैः
maheśatīrthaiḥ
|
Dativo |
महेशतीर्थाय
maheśatīrthāya
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थेभ्यः
maheśatīrthebhyaḥ
|
Ablativo |
महेशतीर्थात्
maheśatīrthāt
|
महेशतीर्थाभ्याम्
maheśatīrthābhyām
|
महेशतीर्थेभ्यः
maheśatīrthebhyaḥ
|
Genitivo |
महेशतीर्थस्य
maheśatīrthasya
|
महेशतीर्थयोः
maheśatīrthayoḥ
|
महेशतीर्थानाम्
maheśatīrthānām
|
Locativo |
महेशतीर्थे
maheśatīrthe
|
महेशतीर्थयोः
maheśatīrthayoḥ
|
महेशतीर्थेषु
maheśatīrtheṣu
|