| Singular | Dual | Plural |
Nominative |
महेशनन्दी
maheśanandī
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Vocative |
महेशनन्दिन्
maheśanandin
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Accusative |
महेशनन्दिनम्
maheśanandinam
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Instrumental |
महेशनन्दिना
maheśanandinā
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभिः
maheśanandibhiḥ
|
Dative |
महेशनन्दिने
maheśanandine
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभ्यः
maheśanandibhyaḥ
|
Ablative |
महेशनन्दिनः
maheśanandinaḥ
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभ्यः
maheśanandibhyaḥ
|
Genitive |
महेशनन्दिनः
maheśanandinaḥ
|
महेशनन्दिनोः
maheśanandinoḥ
|
महेशनन्दिनाम्
maheśanandinām
|
Locative |
महेशनन्दिनि
maheśanandini
|
महेशनन्दिनोः
maheśanandinoḥ
|
महेशनन्दिषु
maheśanandiṣu
|