| Singular | Dual | Plural |
Nominativo |
महेशनन्दी
maheśanandī
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Vocativo |
महेशनन्दिन्
maheśanandin
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Acusativo |
महेशनन्दिनम्
maheśanandinam
|
महेशनन्दिनौ
maheśanandinau
|
महेशनन्दिनः
maheśanandinaḥ
|
Instrumental |
महेशनन्दिना
maheśanandinā
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभिः
maheśanandibhiḥ
|
Dativo |
महेशनन्दिने
maheśanandine
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभ्यः
maheśanandibhyaḥ
|
Ablativo |
महेशनन्दिनः
maheśanandinaḥ
|
महेशनन्दिभ्याम्
maheśanandibhyām
|
महेशनन्दिभ्यः
maheśanandibhyaḥ
|
Genitivo |
महेशनन्दिनः
maheśanandinaḥ
|
महेशनन्दिनोः
maheśanandinoḥ
|
महेशनन्दिनाम्
maheśanandinām
|
Locativo |
महेशनन्दिनि
maheśanandini
|
महेशनन्दिनोः
maheśanandinoḥ
|
महेशनन्दिषु
maheśanandiṣu
|