Sanskrit tools

Sanskrit declension


Declension of महेशसंहिता maheśasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेशसंहिता maheśasaṁhitā
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Vocative महेशसंहिते maheśasaṁhite
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Accusative महेशसंहिताम् maheśasaṁhitām
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Instrumental महेशसंहितया maheśasaṁhitayā
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभिः maheśasaṁhitābhiḥ
Dative महेशसंहितायै maheśasaṁhitāyai
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभ्यः maheśasaṁhitābhyaḥ
Ablative महेशसंहितायाः maheśasaṁhitāyāḥ
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभ्यः maheśasaṁhitābhyaḥ
Genitive महेशसंहितायाः maheśasaṁhitāyāḥ
महेशसंहितयोः maheśasaṁhitayoḥ
महेशसंहितानाम् maheśasaṁhitānām
Locative महेशसंहितायाम् maheśasaṁhitāyām
महेशसंहितयोः maheśasaṁhitayoḥ
महेशसंहितासु maheśasaṁhitāsu