| Singular | Dual | Plural |
Nominative |
महेशसंहिता
maheśasaṁhitā
|
महेशसंहिते
maheśasaṁhite
|
महेशसंहिताः
maheśasaṁhitāḥ
|
Vocative |
महेशसंहिते
maheśasaṁhite
|
महेशसंहिते
maheśasaṁhite
|
महेशसंहिताः
maheśasaṁhitāḥ
|
Accusative |
महेशसंहिताम्
maheśasaṁhitām
|
महेशसंहिते
maheśasaṁhite
|
महेशसंहिताः
maheśasaṁhitāḥ
|
Instrumental |
महेशसंहितया
maheśasaṁhitayā
|
महेशसंहिताभ्याम्
maheśasaṁhitābhyām
|
महेशसंहिताभिः
maheśasaṁhitābhiḥ
|
Dative |
महेशसंहितायै
maheśasaṁhitāyai
|
महेशसंहिताभ्याम्
maheśasaṁhitābhyām
|
महेशसंहिताभ्यः
maheśasaṁhitābhyaḥ
|
Ablative |
महेशसंहितायाः
maheśasaṁhitāyāḥ
|
महेशसंहिताभ्याम्
maheśasaṁhitābhyām
|
महेशसंहिताभ्यः
maheśasaṁhitābhyaḥ
|
Genitive |
महेशसंहितायाः
maheśasaṁhitāyāḥ
|
महेशसंहितयोः
maheśasaṁhitayoḥ
|
महेशसंहितानाम्
maheśasaṁhitānām
|
Locative |
महेशसंहितायाम्
maheśasaṁhitāyām
|
महेशसंहितयोः
maheśasaṁhitayoḥ
|
महेशसंहितासु
maheśasaṁhitāsu
|