Herramientas de sánscrito

Declinación del sánscrito


Declinación de महेशसंहिता maheśasaṁhitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महेशसंहिता maheśasaṁhitā
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Vocativo महेशसंहिते maheśasaṁhite
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Acusativo महेशसंहिताम् maheśasaṁhitām
महेशसंहिते maheśasaṁhite
महेशसंहिताः maheśasaṁhitāḥ
Instrumental महेशसंहितया maheśasaṁhitayā
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभिः maheśasaṁhitābhiḥ
Dativo महेशसंहितायै maheśasaṁhitāyai
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभ्यः maheśasaṁhitābhyaḥ
Ablativo महेशसंहितायाः maheśasaṁhitāyāḥ
महेशसंहिताभ्याम् maheśasaṁhitābhyām
महेशसंहिताभ्यः maheśasaṁhitābhyaḥ
Genitivo महेशसंहितायाः maheśasaṁhitāyāḥ
महेशसंहितयोः maheśasaṁhitayoḥ
महेशसंहितानाम् maheśasaṁhitānām
Locativo महेशसंहितायाम् maheśasaṁhitāyām
महेशसंहितयोः maheśasaṁhitayoḥ
महेशसंहितासु maheśasaṁhitāsu