Sanskrit tools

Sanskrit declension


Declension of महेश्वरदीक्षित maheśvaradīkṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरदीक्षितः maheśvaradīkṣitaḥ
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षिताः maheśvaradīkṣitāḥ
Vocative महेश्वरदीक्षित maheśvaradīkṣita
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षिताः maheśvaradīkṣitāḥ
Accusative महेश्वरदीक्षितम् maheśvaradīkṣitam
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षितान् maheśvaradīkṣitān
Instrumental महेश्वरदीक्षितेन maheśvaradīkṣitena
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितैः maheśvaradīkṣitaiḥ
Dative महेश्वरदीक्षिताय maheśvaradīkṣitāya
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितेभ्यः maheśvaradīkṣitebhyaḥ
Ablative महेश्वरदीक्षितात् maheśvaradīkṣitāt
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितेभ्यः maheśvaradīkṣitebhyaḥ
Genitive महेश्वरदीक्षितस्य maheśvaradīkṣitasya
महेश्वरदीक्षितयोः maheśvaradīkṣitayoḥ
महेश्वरदीक्षितानाम् maheśvaradīkṣitānām
Locative महेश्वरदीक्षिते maheśvaradīkṣite
महेश्वरदीक्षितयोः maheśvaradīkṣitayoḥ
महेश्वरदीक्षितेषु maheśvaradīkṣiteṣu