Herramientas de sánscrito

Declinación del sánscrito


Declinación de महेश्वरदीक्षित maheśvaradīkṣita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महेश्वरदीक्षितः maheśvaradīkṣitaḥ
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षिताः maheśvaradīkṣitāḥ
Vocativo महेश्वरदीक्षित maheśvaradīkṣita
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षिताः maheśvaradīkṣitāḥ
Acusativo महेश्वरदीक्षितम् maheśvaradīkṣitam
महेश्वरदीक्षितौ maheśvaradīkṣitau
महेश्वरदीक्षितान् maheśvaradīkṣitān
Instrumental महेश्वरदीक्षितेन maheśvaradīkṣitena
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितैः maheśvaradīkṣitaiḥ
Dativo महेश्वरदीक्षिताय maheśvaradīkṣitāya
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितेभ्यः maheśvaradīkṣitebhyaḥ
Ablativo महेश्वरदीक्षितात् maheśvaradīkṣitāt
महेश्वरदीक्षिताभ्याम् maheśvaradīkṣitābhyām
महेश्वरदीक्षितेभ्यः maheśvaradīkṣitebhyaḥ
Genitivo महेश्वरदीक्षितस्य maheśvaradīkṣitasya
महेश्वरदीक्षितयोः maheśvaradīkṣitayoḥ
महेश्वरदीक्षितानाम् maheśvaradīkṣitānām
Locativo महेश्वरदीक्षिते maheśvaradīkṣite
महेश्वरदीक्षितयोः maheśvaradīkṣitayoḥ
महेश्वरदीक्षितेषु maheśvaradīkṣiteṣu