Sanskrit tools

Sanskrit declension


Declension of महेश्वरधर्माधर्म maheśvaradharmādharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरधर्माधर्मः maheśvaradharmādharmaḥ
महेश्वरधर्माधर्मौ maheśvaradharmādharmau
महेश्वरधर्माधर्माः maheśvaradharmādharmāḥ
Vocative महेश्वरधर्माधर्म maheśvaradharmādharma
महेश्वरधर्माधर्मौ maheśvaradharmādharmau
महेश्वरधर्माधर्माः maheśvaradharmādharmāḥ
Accusative महेश्वरधर्माधर्मम् maheśvaradharmādharmam
महेश्वरधर्माधर्मौ maheśvaradharmādharmau
महेश्वरधर्माधर्मान् maheśvaradharmādharmān
Instrumental महेश्वरधर्माधर्मेण maheśvaradharmādharmeṇa
महेश्वरधर्माधर्माभ्याम् maheśvaradharmādharmābhyām
महेश्वरधर्माधर्मैः maheśvaradharmādharmaiḥ
Dative महेश्वरधर्माधर्माय maheśvaradharmādharmāya
महेश्वरधर्माधर्माभ्याम् maheśvaradharmādharmābhyām
महेश्वरधर्माधर्मेभ्यः maheśvaradharmādharmebhyaḥ
Ablative महेश्वरधर्माधर्मात् maheśvaradharmādharmāt
महेश्वरधर्माधर्माभ्याम् maheśvaradharmādharmābhyām
महेश्वरधर्माधर्मेभ्यः maheśvaradharmādharmebhyaḥ
Genitive महेश्वरधर्माधर्मस्य maheśvaradharmādharmasya
महेश्वरधर्माधर्मयोः maheśvaradharmādharmayoḥ
महेश्वरधर्माधर्माणाम् maheśvaradharmādharmāṇām
Locative महेश्वरधर्माधर्मे maheśvaradharmādharme
महेश्वरधर्माधर्मयोः maheśvaradharmādharmayoḥ
महेश्वरधर्माधर्मेषु maheśvaradharmādharmeṣu