| Singular | Dual | Plural |
Nominativo |
महेश्वरधर्माधर्मः
maheśvaradharmādharmaḥ
|
महेश्वरधर्माधर्मौ
maheśvaradharmādharmau
|
महेश्वरधर्माधर्माः
maheśvaradharmādharmāḥ
|
Vocativo |
महेश्वरधर्माधर्म
maheśvaradharmādharma
|
महेश्वरधर्माधर्मौ
maheśvaradharmādharmau
|
महेश्वरधर्माधर्माः
maheśvaradharmādharmāḥ
|
Acusativo |
महेश्वरधर्माधर्मम्
maheśvaradharmādharmam
|
महेश्वरधर्माधर्मौ
maheśvaradharmādharmau
|
महेश्वरधर्माधर्मान्
maheśvaradharmādharmān
|
Instrumental |
महेश्वरधर्माधर्मेण
maheśvaradharmādharmeṇa
|
महेश्वरधर्माधर्माभ्याम्
maheśvaradharmādharmābhyām
|
महेश्वरधर्माधर्मैः
maheśvaradharmādharmaiḥ
|
Dativo |
महेश्वरधर्माधर्माय
maheśvaradharmādharmāya
|
महेश्वरधर्माधर्माभ्याम्
maheśvaradharmādharmābhyām
|
महेश्वरधर्माधर्मेभ्यः
maheśvaradharmādharmebhyaḥ
|
Ablativo |
महेश्वरधर्माधर्मात्
maheśvaradharmādharmāt
|
महेश्वरधर्माधर्माभ्याम्
maheśvaradharmādharmābhyām
|
महेश्वरधर्माधर्मेभ्यः
maheśvaradharmādharmebhyaḥ
|
Genitivo |
महेश्वरधर्माधर्मस्य
maheśvaradharmādharmasya
|
महेश्वरधर्माधर्मयोः
maheśvaradharmādharmayoḥ
|
महेश्वरधर्माधर्माणाम्
maheśvaradharmādharmāṇām
|
Locativo |
महेश्वरधर्माधर्मे
maheśvaradharmādharme
|
महेश्वरधर्माधर्मयोः
maheśvaradharmādharmayoḥ
|
महेश्वरधर्माधर्मेषु
maheśvaradharmādharmeṣu
|