Singular | Dual | Plural | |
Nominative |
महेषु
maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Vocative |
महेषो
maheṣo महेषु maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Accusative |
महेषु
maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Instrumental |
महेषुणा
maheṣuṇā |
महेषुभ्याम्
maheṣubhyām |
महेषुभिः
maheṣubhiḥ |
Dative |
महेषुणे
maheṣuṇe |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Ablative |
महेषुणः
maheṣuṇaḥ |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Genitive |
महेषुणः
maheṣuṇaḥ |
महेषुणोः
maheṣuṇoḥ |
महेषूणाम्
maheṣūṇām |
Locative |
महेषुणि
maheṣuṇi |
महेषुणोः
maheṣuṇoḥ |
महेषुषु
maheṣuṣu |