Singular | Dual | Plural | |
Nominativo |
महेषु
maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Vocativo |
महेषो
maheṣo महेषु maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Acusativo |
महेषु
maheṣu |
महेषुणी
maheṣuṇī |
महेषूणि
maheṣūṇi |
Instrumental |
महेषुणा
maheṣuṇā |
महेषुभ्याम्
maheṣubhyām |
महेषुभिः
maheṣubhiḥ |
Dativo |
महेषुणे
maheṣuṇe |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Ablativo |
महेषुणः
maheṣuṇaḥ |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Genitivo |
महेषुणः
maheṣuṇaḥ |
महेषुणोः
maheṣuṇoḥ |
महेषूणाम्
maheṣūṇām |
Locativo |
महेषुणि
maheṣuṇi |
महेषुणोः
maheṣuṇoḥ |
महेषुषु
maheṣuṣu |