Singular | Dual | Plural | |
Nominative |
महेषुधिः
maheṣudhiḥ |
महेषुधी
maheṣudhī |
महेषुधयः
maheṣudhayaḥ |
Vocative |
महेषुधे
maheṣudhe |
महेषुधी
maheṣudhī |
महेषुधयः
maheṣudhayaḥ |
Accusative |
महेषुधिम्
maheṣudhim |
महेषुधी
maheṣudhī |
महेषुधीः
maheṣudhīḥ |
Instrumental |
महेषुध्या
maheṣudhyā |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभिः
maheṣudhibhiḥ |
Dative |
महेषुधये
maheṣudhaye महेषुध्यै maheṣudhyai |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभ्यः
maheṣudhibhyaḥ |
Ablative |
महेषुधेः
maheṣudheḥ महेषुध्याः maheṣudhyāḥ |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभ्यः
maheṣudhibhyaḥ |
Genitive |
महेषुधेः
maheṣudheḥ महेषुध्याः maheṣudhyāḥ |
महेषुध्योः
maheṣudhyoḥ |
महेषुधीनाम्
maheṣudhīnām |
Locative |
महेषुधौ
maheṣudhau महेषुध्याम् maheṣudhyām |
महेषुध्योः
maheṣudhyoḥ |
महेषुधिषु
maheṣudhiṣu |