Singular | Dual | Plural | |
Nominativo |
महेषुधिः
maheṣudhiḥ |
महेषुधी
maheṣudhī |
महेषुधयः
maheṣudhayaḥ |
Vocativo |
महेषुधे
maheṣudhe |
महेषुधी
maheṣudhī |
महेषुधयः
maheṣudhayaḥ |
Acusativo |
महेषुधिम्
maheṣudhim |
महेषुधी
maheṣudhī |
महेषुधीः
maheṣudhīḥ |
Instrumental |
महेषुध्या
maheṣudhyā |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभिः
maheṣudhibhiḥ |
Dativo |
महेषुधये
maheṣudhaye महेषुध्यै maheṣudhyai |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभ्यः
maheṣudhibhyaḥ |
Ablativo |
महेषुधेः
maheṣudheḥ महेषुध्याः maheṣudhyāḥ |
महेषुधिभ्याम्
maheṣudhibhyām |
महेषुधिभ्यः
maheṣudhibhyaḥ |
Genitivo |
महेषुधेः
maheṣudheḥ महेषुध्याः maheṣudhyāḥ |
महेषुध्योः
maheṣudhyoḥ |
महेषुधीनाम्
maheṣudhīnām |
Locativo |
महेषुधौ
maheṣudhau महेषुध्याम् maheṣudhyām |
महेषुध्योः
maheṣudhyoḥ |
महेषुधिषु
maheṣudhiṣu |