Sanskrit tools

Sanskrit declension


Declension of महैश्वर्य mahaiśvarya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महैश्वर्यम् mahaiśvaryam
महैश्वर्ये mahaiśvarye
महैश्वर्याणि mahaiśvaryāṇi
Vocative महैश्वर्य mahaiśvarya
महैश्वर्ये mahaiśvarye
महैश्वर्याणि mahaiśvaryāṇi
Accusative महैश्वर्यम् mahaiśvaryam
महैश्वर्ये mahaiśvarye
महैश्वर्याणि mahaiśvaryāṇi
Instrumental महैश्वर्येण mahaiśvaryeṇa
महैश्वर्याभ्याम् mahaiśvaryābhyām
महैश्वर्यैः mahaiśvaryaiḥ
Dative महैश्वर्याय mahaiśvaryāya
महैश्वर्याभ्याम् mahaiśvaryābhyām
महैश्वर्येभ्यः mahaiśvaryebhyaḥ
Ablative महैश्वर्यात् mahaiśvaryāt
महैश्वर्याभ्याम् mahaiśvaryābhyām
महैश्वर्येभ्यः mahaiśvaryebhyaḥ
Genitive महैश्वर्यस्य mahaiśvaryasya
महैश्वर्ययोः mahaiśvaryayoḥ
महैश्वर्याणाम् mahaiśvaryāṇām
Locative महैश्वर्ये mahaiśvarye
महैश्वर्ययोः mahaiśvaryayoḥ
महैश्वर्येषु mahaiśvaryeṣu